A 962-3 Svarṇākarṣaṇabhairavakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 962/3
Title: Svarṇākarṣaṇabhairavakavaca
Dimensions: 21 x 9.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/638
Remarks:
Reel No. A 962-3 Inventory No. 73668
Title Svarṇākarṣaṇabhairavakavaca
Remarks ascribed to the Mahākālasaṃhitā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 9.9 cm
Folios 3
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation sva. bhai. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 6/638
Manuscript Features
In the NGMPP catalogue card, the reel number is mentioned as A 961/75 and A 962/3.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṁ namaḥ śrīsvarṇākarṣaṇabhairavāya
oṁ aiṃ klīṃ klīṃ klūṃ hrāṃ hrīṃ hrūṃ sarva-āpaduddhāraṇāya ajāmala(‥)ddhāya lokeśvarāya svarṇākarṣaṇabhairavāya mama dāridyavidveṣaṇāya oṁ mahābhairavāya namaḥ
śrībharavy uvāca
kailāśaśikharārūḍhaṃ devadeva[ṃ] jagadguruṃ ||
praṇamya bhairavīdevī papraccha sādaraṃ mudā || 1 || (fol. 1v1–4)
End
sarvapāpavinirmukto bharavo pi bhaved bhuvi
tad gātraṃ prāpya śastrāṇi mālyānīha bhavanti hi || 20 ||
deyaṃ śikhāya(!) kavacaṃ bhaktiśraddhāparāya ca ||
bhaktihīnāya putrāya datvā nāśo bhaved dhruvaṃ || 21 || || (fol. 3v2–4)
Colophon
iti śrīmahākālasaṃhitāyāṃ śrīsvarṇākarṣaṇabhairavakavacaṃ samāptam || ||
śubham (fol. 3v4–5)
Microfilm Details
Reel No. A 962/3
Date of Filming 14-11-1984
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 08-04-2009
Bibliography